संस्कृत शब्दरूप - उपवेश (Samskrit Shabdroop - उपवेश)
उपवेश
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपवेशः | उपवेशौ | उपवेशाः |
द्वितीया (to) | उपवेशम् | उपवेशौ | उपवेशान् |
तृतीया (by/with/through) | उपवेशेन | उपवेशाभ्याम् | उपवेशैः |
चतुर्थी (to/for) | उपवेशाय | उपवेशाभ्याम् | उपवेशेभ्यः |
पञ्चमी (from) | उपवेशात् / उपवेशाद् | उपवेशाभ्याम् | उपवेशेभ्यः |
षष्ठी (of/'s) | उपवेशस्य | उपवेशयोः | उपवेशानाम् |
सप्तमी (in/on/at/among) | उपवेशे | उपवेशयोः | उपवेशेषु |
सम्बोधनम् (O!) | हे उपवेश! | हे उपवेशौ! | हे उपवेशाः! |