#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उपवेश (Samskrit Shabdroop - उपवेश)

उपवेश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उपवेशः

उपवेशौ

उपवेशाः

द्वितीया

उपवेशम्

उपवेशौ

उपवेशान्

तृतीया

उपवेशेन

उपवेशाभ्याम्

उपवेशैः

चतुर्थी

उपवेशाय

उपवेशाभ्याम्

उपवेशेभ्यः

पञ्चमी

उपवेशात् / उपवेशाद्

उपवेशाभ्याम्

उपवेशेभ्यः

षष्ठी

उपवेशस्य

उपवेशयोः

उपवेशानाम्

सप्तमी

उपवेशे

उपवेशयोः

उपवेशेषु

सम्बोधनम्

हे उपवेश!

हे उपवेशौ!

हे उपवेशाः!