Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपवेश (Samskrit Shabdroop - उपवेश)

उपवेश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपवेशःउपवेशौउपवेशाः
द्वितीया (to)उपवेशम्उपवेशौउपवेशान्
तृतीया (by/with/through)उपवेशेनउपवेशाभ्याम्उपवेशैः
चतुर्थी (to/for)उपवेशायउपवेशाभ्याम्उपवेशेभ्यः
पञ्चमी (from)उपवेशात् / उपवेशाद्उपवेशाभ्याम्उपवेशेभ्यः
षष्ठी (of/'s)उपवेशस्यउपवेशयोःउपवेशानाम्
सप्तमी (in/on/at/among)उपवेशेउपवेशयोःउपवेशेषु
सम्बोधनम् (O!)हे उपवेश!हे उपवेशौ!हे उपवेशाः!