Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपशम (Samskrit Shabdroop - उपशम)

उपशम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपशमःउपशमौउपशमाः
द्वितीया (to)उपशमम्उपशमौउपशमान्
तृतीया (by/with/through)उपशमेनउपशमाभ्याम्उपशमैः
चतुर्थी (to/for)उपशमायउपशमाभ्याम्उपशमेभ्यः
पञ्चमी (from)उपशमात् / उपशमाद्उपशमाभ्याम्उपशमेभ्यः
षष्ठी (of/'s)उपशमस्यउपशमयोःउपशमानाम्
सप्तमी (in/on/at/among)उपशमेउपशमयोःउपशमेषु
सम्बोधनम् (O!)हे उपशम!हे उपशमौ!हे उपशमाः!