Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपलब्ध (Samskrit Shabdroop - उपलब्ध)

उपलब्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपलब्धःउपलब्धौउपलब्धाः
द्वितीया (to)उपलब्धम्उपलब्धौउपलब्धान्
तृतीया (by/with/through)उपलब्धेनउपलब्धाभ्याम्उपलब्धैः
चतुर्थी (to/for)उपलब्धायउपलब्धाभ्याम्उपलब्धेभ्यः
पञ्चमी (from)उपलब्धात् / उपलब्धाद्उपलब्धाभ्याम्उपलब्धेभ्यः
षष्ठी (of/'s)उपलब्धस्यउपलब्धयोःउपलब्धानाम्
सप्तमी (in/on/at/among)उपलब्धेउपलब्धयोःउपलब्धेषु
सम्बोधनम् (O!)हे उपलब्ध!हे उपलब्धौ!हे उपलब्धाः!