Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपस्थित (Samskrit Shabdroop - उपस्थित)

उपस्थित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपस्थितःउपस्थितौउपस्थिताः
द्वितीया (to)उपस्थितम्उपस्थितौउपस्थितान्
तृतीया (by/with/through)उपस्थितेनउपस्थिताभ्याम्उपस्थितैः
चतुर्थी (to/for)उपस्थितायउपस्थिताभ्याम्उपस्थितेभ्यः
पञ्चमी (from)उपस्थितात् / उपस्थिताद्उपस्थिताभ्याम्उपस्थितेभ्यः
षष्ठी (of/'s)उपस्थितस्यउपस्थितयोःउपस्थितानाम्
सप्तमी (in/on/at/among)उपस्थितेउपस्थितयोःउपस्थितेषु
सम्बोधनम् (O!)हे उपस्थित!हे उपस्थितौ!हे उपस्थिताः!