संस्कृत शब्दरूप - उपस्थित (Samskrit Shabdroop - उपस्थित)
उपस्थित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपस्थितः | उपस्थितौ | उपस्थिताः |
द्वितीया (to) | उपस्थितम् | उपस्थितौ | उपस्थितान् |
तृतीया (by/with/through) | उपस्थितेन | उपस्थिताभ्याम् | उपस्थितैः |
चतुर्थी (to/for) | उपस्थिताय | उपस्थिताभ्याम् | उपस्थितेभ्यः |
पञ्चमी (from) | उपस्थितात् / उपस्थिताद् | उपस्थिताभ्याम् | उपस्थितेभ्यः |
षष्ठी (of/'s) | उपस्थितस्य | उपस्थितयोः | उपस्थितानाम् |
सप्तमी (in/on/at/among) | उपस्थिते | उपस्थितयोः | उपस्थितेषु |
सम्बोधनम् (O!) | हे उपस्थित! | हे उपस्थितौ! | हे उपस्थिताः! |