#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उपहस्त (Samskrit Shabdroop - उपहस्त)

उपहस्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उपहस्तः

उपहस्तौ

उपहस्ताः

द्वितीया

उपहस्तम्

उपहस्तौ

उपहस्तान्

तृतीया

उपहस्तेन

उपहस्ताभ्याम्

उपहस्तैः

चतुर्थी

उपहस्ताय

उपहस्ताभ्याम्

उपहस्तेभ्यः

पञ्चमी

उपहस्तात् / उपहस्ताद्

उपहस्ताभ्याम्

उपहस्तेभ्यः

षष्ठी

उपहस्तस्य

उपहस्तयोः

उपहस्तानाम्

सप्तमी

उपहस्ते

उपहस्तयोः

उपहस्तेषु

सम्बोधनम्

हे उपहस्त!

हे उपहस्तौ!

हे उपहस्ताः!