Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपहस्त (Samskrit Shabdroop - उपहस्त)

उपहस्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपहस्तःउपहस्तौउपहस्ताः
द्वितीया (to)उपहस्तम्उपहस्तौउपहस्तान्
तृतीया (by/with/through)उपहस्तेनउपहस्ताभ्याम्उपहस्तैः
चतुर्थी (to/for)उपहस्तायउपहस्ताभ्याम्उपहस्तेभ्यः
पञ्चमी (from)उपहस्तात् / उपहस्ताद्उपहस्ताभ्याम्उपहस्तेभ्यः
षष्ठी (of/'s)उपहस्तस्यउपहस्तयोःउपहस्तानाम्
सप्तमी (in/on/at/among)उपहस्तेउपहस्तयोःउपहस्तेषु
सम्बोधनम् (O!)हे उपहस्त!हे उपहस्तौ!हे उपहस्ताः!