संस्कृत शब्दरूप - उपस्थापनीय (Samskrit Shabdroop - उपस्थापनीय)
उपस्थापनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपस्थापनीयः | उपस्थापनीयौ | उपस्थापनीयाः |
द्वितीया (to) | उपस्थापनीयम् | उपस्थापनीयौ | उपस्थापनीयान् |
तृतीया (by/with/through) | उपस्थापनीयेन | उपस्थापनीयाभ्याम् | उपस्थापनीयैः |
चतुर्थी (to/for) | उपस्थापनीयाय | उपस्थापनीयाभ्याम् | उपस्थापनीयेभ्यः |
पञ्चमी (from) | उपस्थापनीयात् / उपस्थापनीयाद् | उपस्थापनीयाभ्याम् | उपस्थापनीयेभ्यः |
षष्ठी (of/'s) | उपस्थापनीयस्य | उपस्थापनीययोः | उपस्थापनीयानाम् |
सप्तमी (in/on/at/among) | उपस्थापनीये | उपस्थापनीययोः | उपस्थापनीयेषु |
सम्बोधनम् (O!) | हे उपस्थापनीय! | हे उपस्थापनीयौ! | हे उपस्थापनीयाः! |