Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपस्थ (Samskrit Shabdroop - उपस्थ)

उपस्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपस्थःउपस्थौउपस्थाः
द्वितीया (to)उपस्थम्उपस्थौउपस्थान्
तृतीया (by/with/through)उपस्थेनउपस्थाभ्याम्उपस्थैः
चतुर्थी (to/for)उपस्थायउपस्थाभ्याम्उपस्थेभ्यः
पञ्चमी (from)उपस्थात् / उपस्थाद्उपस्थाभ्याम्उपस्थेभ्यः
षष्ठी (of/'s)उपस्थस्यउपस्थयोःउपस्थानाम्
सप्तमी (in/on/at/among)उपस्थेउपस्थयोःउपस्थेषु
सम्बोधनम् (O!)हे उपस्थ!हे उपस्थौ!हे उपस्थाः!