संस्कृत शब्दरूप - उपसर्ग (Samskrit Shabdroop - उपसर्ग)
उपसर्ग
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपसर्गः | उपसर्गौ | उपसर्गाः |
द्वितीया (to) | उपसर्गम् | उपसर्गौ | उपसर्गान् |
तृतीया (by/with/through) | उपसर्गेण | उपसर्गाभ्याम् | उपसर्गैः |
चतुर्थी (to/for) | उपसर्गाय | उपसर्गाभ्याम् | उपसर्गेभ्यः |
पञ्चमी (from) | उपसर्गात् / उपसर्गाद् | उपसर्गाभ्याम् | उपसर्गेभ्यः |
षष्ठी (of/'s) | उपसर्गस्य | उपसर्गयोः | उपसर्गाणाम् |
सप्तमी (in/on/at/among) | उपसर्गे | उपसर्गयोः | उपसर्गेषु |
सम्बोधनम् (O!) | हे उपसर्ग! | हे उपसर्गौ! | हे उपसर्गाः! |