Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपसर्ग (Samskrit Shabdroop - उपसर्ग)

उपसर्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपसर्गःउपसर्गौउपसर्गाः
द्वितीया (to)उपसर्गम्उपसर्गौउपसर्गान्
तृतीया (by/with/through)उपसर्गेणउपसर्गाभ्याम्उपसर्गैः
चतुर्थी (to/for)उपसर्गायउपसर्गाभ्याम्उपसर्गेभ्यः
पञ्चमी (from)उपसर्गात् / उपसर्गाद्उपसर्गाभ्याम्उपसर्गेभ्यः
षष्ठी (of/'s)उपसर्गस्यउपसर्गयोःउपसर्गाणाम्
सप्तमी (in/on/at/among)उपसर्गेउपसर्गयोःउपसर्गेषु
सम्बोधनम् (O!)हे उपसर्ग!हे उपसर्गौ!हे उपसर्गाः!