संस्कृत शब्दरूप - उपसर (Samskrit Shabdroop - उपसर)
उपसर
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपसरः | उपसरौ | उपसराः |
द्वितीया (to) | उपसरम् | उपसरौ | उपसरान् |
तृतीया (by/with/through) | उपसरेण | उपसराभ्याम् | उपसरैः |
चतुर्थी (to/for) | उपसराय | उपसराभ्याम् | उपसरेभ्यः |
पञ्चमी (from) | उपसरात् / उपसराद् | उपसराभ्याम् | उपसरेभ्यः |
षष्ठी (of/'s) | उपसरस्य | उपसरयोः | उपसराणाम् |
सप्तमी (in/on/at/among) | उपसरे | उपसरयोः | उपसरेषु |
सम्बोधनम् (O!) | हे उपसर! | हे उपसरौ! | हे उपसराः! |