Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपसर (Samskrit Shabdroop - उपसर)

उपसर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपसरःउपसरौउपसराः
द्वितीया (to)उपसरम्उपसरौउपसरान्
तृतीया (by/with/through)उपसरेणउपसराभ्याम्उपसरैः
चतुर्थी (to/for)उपसरायउपसराभ्याम्उपसरेभ्यः
पञ्चमी (from)उपसरात् / उपसराद्उपसराभ्याम्उपसरेभ्यः
षष्ठी (of/'s)उपसरस्यउपसरयोःउपसराणाम्
सप्तमी (in/on/at/among)उपसरेउपसरयोःउपसरेषु
सम्बोधनम् (O!)हे उपसर!हे उपसरौ!हे उपसराः!