Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपम (Samskrit Shabdroop - उपम)

उपम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपमःउपमौउपमाः
द्वितीया (to)उपमम्उपमौउपमान्
तृतीया (by/with/through)उपमेनउपमाभ्याम्उपमैः
चतुर्थी (to/for)उपमायउपमाभ्याम्उपमेभ्यः
पञ्चमी (from)उपमात् / उपमाद्उपमाभ्याम्उपमेभ्यः
षष्ठी (of/'s)उपमस्यउपमयोःउपमानाम्
सप्तमी (in/on/at/among)उपमेउपमयोःउपमेषु
सम्बोधनम् (O!)हे उपम!हे उपमौ!हे उपमाः!