Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपन्यास (Samskrit Shabdroop - उपन्यास)

उपन्यास

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपन्यासःउपन्यासौउपन्यासाः
द्वितीया (to)उपन्यासम्उपन्यासौउपन्यासान्
तृतीया (by/with/through)उपन्यासेनउपन्यासाभ्याम्उपन्यासैः
चतुर्थी (to/for)उपन्यासायउपन्यासाभ्याम्उपन्यासेभ्यः
पञ्चमी (from)उपन्यासात् / उपन्यासाद्उपन्यासाभ्याम्उपन्यासेभ्यः
षष्ठी (of/'s)उपन्यासस्यउपन्यासयोःउपन्यासानाम्
सप्तमी (in/on/at/among)उपन्यासेउपन्यासयोःउपन्यासेषु
सम्बोधनम् (O!)हे उपन्यास!हे उपन्यासौ!हे उपन्यासाः!