Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपल (Samskrit Shabdroop - उपल)

उपल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपलःउपलौउपलाः
द्वितीया (to)उपलम्उपलौउपलान्
तृतीया (by/with/through)उपलेनउपलाभ्याम्उपलैः
चतुर्थी (to/for)उपलायउपलाभ्याम्उपलेभ्यः
पञ्चमी (from)उपलात् / उपलाद्उपलाभ्याम्उपलेभ्यः
षष्ठी (of/'s)उपलस्यउपलयोःउपलानाम्
सप्तमी (in/on/at/among)उपलेउपलयोःउपलेषु
सम्बोधनम् (O!)हे उपल!हे उपलौ!हे उपलाः!