#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उपकृष्ण (Samskrit Shabdroop - उपकृष्ण)

उपकृष्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उपकृष्णः

उपकृष्णौ

उपकृष्णाः

द्वितीया

उपकृष्णम्

उपकृष्णौ

उपकृष्णान्

तृतीया

उपकृष्णेन

उपकृष्णाभ्याम्

उपकृष्णैः

चतुर्थी

उपकृष्णाय

उपकृष्णाभ्याम्

उपकृष्णेभ्यः

पञ्चमी

उपकृष्णात् / उपकृष्णाद्

उपकृष्णाभ्याम्

उपकृष्णेभ्यः

षष्ठी

उपकृष्णस्य

उपकृष्णयोः

उपकृष्णानाम्

सप्तमी

उपकृष्णे

उपकृष्णयोः

उपकृष्णेषु

सम्बोधनम्

हे उपकृष्ण!

हे उपकृष्णौ!

हे उपकृष्णाः!