Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपकृष्ण (Samskrit Shabdroop - उपकृष्ण)

उपकृष्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपकृष्णःउपकृष्णौउपकृष्णाः
द्वितीया (to)उपकृष्णम्उपकृष्णौउपकृष्णान्
तृतीया (by/with/through)उपकृष्णेनउपकृष्णाभ्याम्उपकृष्णैः
चतुर्थी (to/for)उपकृष्णायउपकृष्णाभ्याम्उपकृष्णेभ्यः
पञ्चमी (from)उपकृष्णात् / उपकृष्णाद्उपकृष्णाभ्याम्उपकृष्णेभ्यः
षष्ठी (of/'s)उपकृष्णस्यउपकृष्णयोःउपकृष्णानाम्
सप्तमी (in/on/at/among)उपकृष्णेउपकृष्णयोःउपकृष्णेषु
सम्बोधनम् (O!)हे उपकृष्ण!हे उपकृष्णौ!हे उपकृष्णाः!