संस्कृत शब्दरूप - उपकृष्ण (Samskrit Shabdroop - उपकृष्ण)
उपकृष्ण
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपकृष्णः | उपकृष्णौ | उपकृष्णाः |
द्वितीया (to) | उपकृष्णम् | उपकृष्णौ | उपकृष्णान् |
तृतीया (by/with/through) | उपकृष्णेन | उपकृष्णाभ्याम् | उपकृष्णैः |
चतुर्थी (to/for) | उपकृष्णाय | उपकृष्णाभ्याम् | उपकृष्णेभ्यः |
पञ्चमी (from) | उपकृष्णात् / उपकृष्णाद् | उपकृष्णाभ्याम् | उपकृष्णेभ्यः |
षष्ठी (of/'s) | उपकृष्णस्य | उपकृष्णयोः | उपकृष्णानाम् |
सप्तमी (in/on/at/among) | उपकृष्णे | उपकृष्णयोः | उपकृष्णेषु |
सम्बोधनम् (O!) | हे उपकृष्ण! | हे उपकृष्णौ! | हे उपकृष्णाः! |