Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपकारक (Samskrit Shabdroop - उपकारक)

उपकारक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपकारकःउपकारकौउपकारकाः
द्वितीया (to)उपकारकम्उपकारकौउपकारकान्
तृतीया (by/with/through)उपकारकेणउपकारकाभ्याम्उपकारकैः
चतुर्थी (to/for)उपकारकायउपकारकाभ्याम्उपकारकेभ्यः
पञ्चमी (from)उपकारकात् / उपकारकाद्उपकारकाभ्याम्उपकारकेभ्यः
षष्ठी (of/'s)उपकारकस्यउपकारकयोःउपकारकाणाम्
सप्तमी (in/on/at/among)उपकारकेउपकारकयोःउपकारकेषु
सम्बोधनम् (O!)हे उपकारक!हे उपकारकौ!हे उपकारकाः!