Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपक्रम (Samskrit Shabdroop - उपक्रम)

उपक्रम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपक्रमःउपक्रमौउपक्रमाः
द्वितीया (to)उपक्रमम्उपक्रमौउपक्रमान्
तृतीया (by/with/through)उपक्रमेणउपक्रमाभ्याम्उपक्रमैः
चतुर्थी (to/for)उपक्रमायउपक्रमाभ्याम्उपक्रमेभ्यः
पञ्चमी (from)उपक्रमात् / उपक्रमाद्उपक्रमाभ्याम्उपक्रमेभ्यः
षष्ठी (of/'s)उपक्रमस्यउपक्रमयोःउपक्रमाणाम्
सप्तमी (in/on/at/among)उपक्रमेउपक्रमयोःउपक्रमेषु
सम्बोधनम् (O!)हे उपक्रम!हे उपक्रमौ!हे उपक्रमाः!