Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपचार (Samskrit Shabdroop - उपचार)

उपचार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपचारःउपचारौउपचाराः
द्वितीया (to)उपचारम्उपचारौउपचारान्
तृतीया (by/with/through)उपचारेणउपचाराभ्याम्उपचारैः
चतुर्थी (to/for)उपचारायउपचाराभ्याम्उपचारेभ्यः
पञ्चमी (from)उपचारात् / उपचाराद्उपचाराभ्याम्उपचारेभ्यः
षष्ठी (of/'s)उपचारस्यउपचारयोःउपचाराणाम्
सप्तमी (in/on/at/among)उपचारेउपचारयोःउपचारेषु
सम्बोधनम् (O!)हे उपचार!हे उपचारौ!हे उपचाराः!