Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्माद (Samskrit Shabdroop - उन्माद)

उन्माद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्मादःउन्मादौउन्मादाः
द्वितीया (to)उन्मादम्उन्मादौउन्मादान्
तृतीया (by/with/through)उन्मादेनउन्मादाभ्याम्उन्मादैः
चतुर्थी (to/for)उन्मादायउन्मादाभ्याम्उन्मादेभ्यः
पञ्चमी (from)उन्मादात् / उन्मादाद्उन्मादाभ्याम्उन्मादेभ्यः
षष्ठी (of/'s)उन्मादस्यउन्मादयोःउन्मादानाम्
सप्तमी (in/on/at/among)उन्मादेउन्मादयोःउन्मादेषु
सम्बोधनम् (O!)हे उन्माद!हे उन्मादौ!हे उन्मादाः!