संस्कृत शब्दरूप - उन्माद (Samskrit Shabdroop - उन्माद)
उन्माद
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उन्मादः | उन्मादौ | उन्मादाः |
द्वितीया (to) | उन्मादम् | उन्मादौ | उन्मादान् |
तृतीया (by/with/through) | उन्मादेन | उन्मादाभ्याम् | उन्मादैः |
चतुर्थी (to/for) | उन्मादाय | उन्मादाभ्याम् | उन्मादेभ्यः |
पञ्चमी (from) | उन्मादात् / उन्मादाद् | उन्मादाभ्याम् | उन्मादेभ्यः |
षष्ठी (of/'s) | उन्मादस्य | उन्मादयोः | उन्मादानाम् |
सप्तमी (in/on/at/among) | उन्मादे | उन्मादयोः | उन्मादेषु |
सम्बोधनम् (O!) | हे उन्माद! | हे उन्मादौ! | हे उन्मादाः! |