#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उन्माद (Samskrit Shabdroop - उन्माद)

उन्माद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उन्मादः

उन्मादौ

उन्मादाः

द्वितीया

उन्मादम्

उन्मादौ

उन्मादान्

तृतीया

उन्मादेन

उन्मादाभ्याम्

उन्मादैः

चतुर्थी

उन्मादाय

उन्मादाभ्याम्

उन्मादेभ्यः

पञ्चमी

उन्मादात् / उन्मादाद्

उन्मादाभ्याम्

उन्मादेभ्यः

षष्ठी

उन्मादस्य

उन्मादयोः

उन्मादानाम्

सप्तमी

उन्मादे

उन्मादयोः

उन्मादेषु

सम्बोधनम्

हे उन्माद!

हे उन्मादौ!

हे उन्मादाः!