Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपहार (Samskrit Shabdroop - उपहार)

उपहार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपहारःउपहारौउपहाराः
द्वितीया (to)उपहारम्उपहारौउपहारान्
तृतीया (by/with/through)उपहारेणउपहाराभ्याम्उपहारैः
चतुर्थी (to/for)उपहारायउपहाराभ्याम्उपहारेभ्यः
पञ्चमी (from)उपहारात् / उपहाराद्उपहाराभ्याम्उपहारेभ्यः
षष्ठी (of/'s)उपहारस्यउपहारयोःउपहाराणाम्
सप्तमी (in/on/at/among)उपहारेउपहारयोःउपहारेषु
सम्बोधनम् (O!)हे उपहार!हे उपहारौ!हे उपहाराः!