#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उपहार (Samskrit Shabdroop - उपहार)

उपहार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उपहारः

उपहारौ

उपहाराः

द्वितीया

उपहारम्

उपहारौ

उपहारान्

तृतीया

उपहारेण

उपहाराभ्याम्

उपहारैः

चतुर्थी

उपहाराय

उपहाराभ्याम्

उपहारेभ्यः

पञ्चमी

उपहारात् / उपहाराद्

उपहाराभ्याम्

उपहारेभ्यः

षष्ठी

उपहारस्य

उपहारयोः

उपहाराणाम्

सप्तमी

उपहारे

उपहारयोः

उपहारेषु

सम्बोधनम्

हे उपहार!

हे उपहारौ!

हे उपहाराः!