#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उपदिष्ट (Samskrit Shabdroop - उपदिष्ट)

उपदिष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उपदिष्टः

उपदिष्टौ

उपदिष्टाः

द्वितीया

उपदिष्टम्

उपदिष्टौ

उपदिष्टान्

तृतीया

उपदिष्टेन

उपदिष्टाभ्याम्

उपदिष्टैः

चतुर्थी

उपदिष्टाय

उपदिष्टाभ्याम्

उपदिष्टेभ्यः

पञ्चमी

उपदिष्टात् / उपदिष्टाद्

उपदिष्टाभ्याम्

उपदिष्टेभ्यः

षष्ठी

उपदिष्टस्य

उपदिष्टयोः

उपदिष्टानाम्

सप्तमी

उपदिष्टे

उपदिष्टयोः

उपदिष्टेषु

सम्बोधनम्

हे उपदिष्ट!

हे उपदिष्टौ!

हे उपदिष्टाः!