Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपदिष्ट (Samskrit Shabdroop - उपदिष्ट)

उपदिष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपदिष्टःउपदिष्टौउपदिष्टाः
द्वितीया (to)उपदिष्टम्उपदिष्टौउपदिष्टान्
तृतीया (by/with/through)उपदिष्टेनउपदिष्टाभ्याम्उपदिष्टैः
चतुर्थी (to/for)उपदिष्टायउपदिष्टाभ्याम्उपदिष्टेभ्यः
पञ्चमी (from)उपदिष्टात् / उपदिष्टाद्उपदिष्टाभ्याम्उपदिष्टेभ्यः
षष्ठी (of/'s)उपदिष्टस्यउपदिष्टयोःउपदिष्टानाम्
सप्तमी (in/on/at/among)उपदिष्टेउपदिष्टयोःउपदिष्टेषु
सम्बोधनम् (O!)हे उपदिष्ट!हे उपदिष्टौ!हे उपदिष्टाः!