#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उपायनीकृत (Samskrit Shabdroop - उपायनीकृत)

उपायनीकृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उपायनीकृतः

उपायनीकृतौ

उपायनीकृताः

द्वितीया

उपायनीकृतम्

उपायनीकृतौ

उपायनीकृतान्

तृतीया

उपायनीकृतेन

उपायनीकृताभ्याम्

उपायनीकृतैः

चतुर्थी

उपायनीकृताय

उपायनीकृताभ्याम्

उपायनीकृतेभ्यः

पञ्चमी

उपायनीकृतात् / उपायनीकृताद्

उपायनीकृताभ्याम्

उपायनीकृतेभ्यः

षष्ठी

उपायनीकृतस्य

उपायनीकृतयोः

उपायनीकृतानाम्

सप्तमी

उपायनीकृते

उपायनीकृतयोः

उपायनीकृतेषु

सम्बोधनम्

हे उपायनीकृत!

हे उपायनीकृतौ!

हे उपायनीकृताः!