Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपायनीकृत (Samskrit Shabdroop - उपायनीकृत)

उपायनीकृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपायनीकृतःउपायनीकृतौउपायनीकृताः
द्वितीया (to)उपायनीकृतम्उपायनीकृतौउपायनीकृतान्
तृतीया (by/with/through)उपायनीकृतेनउपायनीकृताभ्याम्उपायनीकृतैः
चतुर्थी (to/for)उपायनीकृतायउपायनीकृताभ्याम्उपायनीकृतेभ्यः
पञ्चमी (from)उपायनीकृतात् / उपायनीकृताद्उपायनीकृताभ्याम्उपायनीकृतेभ्यः
षष्ठी (of/'s)उपायनीकृतस्यउपायनीकृतयोःउपायनीकृतानाम्
सप्तमी (in/on/at/among)उपायनीकृतेउपायनीकृतयोःउपायनीकृतेषु
सम्बोधनम् (O!)हे उपायनीकृत!हे उपायनीकृतौ!हे उपायनीकृताः!