संस्कृत शब्दरूप - उपायनीकृत (Samskrit Shabdroop - उपायनीकृत)
उपायनीकृत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपायनीकृतः | उपायनीकृतौ | उपायनीकृताः |
द्वितीया (to) | उपायनीकृतम् | उपायनीकृतौ | उपायनीकृतान् |
तृतीया (by/with/through) | उपायनीकृतेन | उपायनीकृताभ्याम् | उपायनीकृतैः |
चतुर्थी (to/for) | उपायनीकृताय | उपायनीकृताभ्याम् | उपायनीकृतेभ्यः |
पञ्चमी (from) | उपायनीकृतात् / उपायनीकृताद् | उपायनीकृताभ्याम् | उपायनीकृतेभ्यः |
षष्ठी (of/'s) | उपायनीकृतस्य | उपायनीकृतयोः | उपायनीकृतानाम् |
सप्तमी (in/on/at/among) | उपायनीकृते | उपायनीकृतयोः | उपायनीकृतेषु |
सम्बोधनम् (O!) | हे उपायनीकृत! | हे उपायनीकृतौ! | हे उपायनीकृताः! |