Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपाय (Samskrit Shabdroop - उपाय)

उपाय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपायःउपायौउपायाः
द्वितीया (to)उपायम्उपायौउपायान्
तृतीया (by/with/through)उपायेनउपायाभ्याम्उपायैः
चतुर्थी (to/for)उपायायउपायाभ्याम्उपायेभ्यः
पञ्चमी (from)उपायात् / उपायाद्उपायाभ्याम्उपायेभ्यः
षष्ठी (of/'s)उपायस्यउपाययोःउपायानाम्
सप्तमी (in/on/at/among)उपायेउपाययोःउपायेषु
सम्बोधनम् (O!)हे उपाय!हे उपायौ!हे उपायाः!