Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपायात (Samskrit Shabdroop - उपायात)

उपायात

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपायातःउपायातौउपायाताः
द्वितीया (to)उपायातम्उपायातौउपायातान्
तृतीया (by/with/through)उपायातेनउपायाताभ्याम्उपायातैः
चतुर्थी (to/for)उपायातायउपायाताभ्याम्उपायातेभ्यः
पञ्चमी (from)उपायातात् / उपायाताद्उपायाताभ्याम्उपायातेभ्यः
षष्ठी (of/'s)उपायातस्यउपायातयोःउपायातानाम्
सप्तमी (in/on/at/among)उपायातेउपायातयोःउपायातेषु
सम्बोधनम् (O!)हे उपायात!हे उपायातौ!हे उपायाताः!