Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपार्जन (Samskrit Shabdroop - उपार्जन)

उपार्जन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपार्जनःउपार्जनौउपार्जनाः
द्वितीया (to)उपार्जनम्उपार्जनौउपार्जनान्
तृतीया (by/with/through)उपार्जनेनउपार्जनाभ्याम्उपार्जनैः
चतुर्थी (to/for)उपार्जनायउपार्जनाभ्याम्उपार्जनेभ्यः
पञ्चमी (from)उपार्जनात् / उपार्जनाद्उपार्जनाभ्याम्उपार्जनेभ्यः
षष्ठी (of/'s)उपार्जनस्यउपार्जनयोःउपार्जनानाम्
सप्तमी (in/on/at/among)उपार्जनेउपार्जनयोःउपार्जनेषु
सम्बोधनम् (O!)हे उपार्जन!हे उपार्जनौ!हे उपार्जनाः!