संस्कृत शब्दरूप - उपार्जन (Samskrit Shabdroop - उपार्जन)
उपार्जन
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपार्जनः | उपार्जनौ | उपार्जनाः |
द्वितीया (to) | उपार्जनम् | उपार्जनौ | उपार्जनान् |
तृतीया (by/with/through) | उपार्जनेन | उपार्जनाभ्याम् | उपार्जनैः |
चतुर्थी (to/for) | उपार्जनाय | उपार्जनाभ्याम् | उपार्जनेभ्यः |
पञ्चमी (from) | उपार्जनात् / उपार्जनाद् | उपार्जनाभ्याम् | उपार्जनेभ्यः |
षष्ठी (of/'s) | उपार्जनस्य | उपार्जनयोः | उपार्जनानाम् |
सप्तमी (in/on/at/among) | उपार्जने | उपार्जनयोः | उपार्जनेषु |
सम्बोधनम् (O!) | हे उपार्जन! | हे उपार्जनौ! | हे उपार्जनाः! |