Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपान्त (Samskrit Shabdroop - उपान्त)

उपान्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपान्तःउपान्तौउपान्ताः
द्वितीया (to)उपान्तम्उपान्तौउपान्तान्
तृतीया (by/with/through)उपान्तेनउपान्ताभ्याम्उपान्तैः
चतुर्थी (to/for)उपान्तायउपान्ताभ्याम्उपान्तेभ्यः
पञ्चमी (from)उपान्तात् / उपान्ताद्उपान्ताभ्याम्उपान्तेभ्यः
षष्ठी (of/'s)उपान्तस्यउपान्तयोःउपान्तानाम्
सप्तमी (in/on/at/among)उपान्तेउपान्तयोःउपान्तेषु
सम्बोधनम् (O!)हे उपान्त!हे उपान्तौ!हे उपान्ताः!