Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपालब्ध (Samskrit Shabdroop - उपालब्ध)

उपालब्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपालब्धःउपालब्धौउपालब्धाः
द्वितीया (to)उपालब्धम्उपालब्धौउपालब्धान्
तृतीया (by/with/through)उपालब्धेनउपालब्धाभ्याम्उपालब्धैः
चतुर्थी (to/for)उपालब्धायउपालब्धाभ्याम्उपालब्धेभ्यः
पञ्चमी (from)उपालब्धात् / उपालब्धाद्उपालब्धाभ्याम्उपालब्धेभ्यः
षष्ठी (of/'s)उपालब्धस्यउपालब्धयोःउपालब्धानाम्
सप्तमी (in/on/at/among)उपालब्धेउपालब्धयोःउपालब्धेषु
सम्बोधनम् (O!)हे उपालब्ध!हे उपालब्धौ!हे उपालब्धाः!