#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उपानह् (Samskrit Shabdroop - उपानह्)

उपानह्

हकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उपानत् / उपानद्

उपानहौ

उपानहः

द्वितीया

उपानहम्

उपानहौ

उपानहः

तृतीया

उपानहा

उपानद्भ्याम्

उपानद्भिः

चतुर्थी

उपानहे

उपानद्भ्याम्

उपानद्भ्यः

पञ्चमी

उपानहः

उपानद्भ्याम्

उपानद्भ्यः

षष्ठी

उपानहः

उपानहोः

उपानहाम्

सप्तमी

उपानहि

उपानहोः

उपानत्सु

सम्बोधनम्

हे उपानत् ! / हे उपानद्!

हे उपानहौ!

हे उपानहः!