Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपानह् (Samskrit Shabdroop - उपानह्)

उपानह्

हकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपानत् / उपानद्उपानहौउपानहः
द्वितीया (to)उपानहम्उपानहौउपानहः
तृतीया (by/with/through)उपानहाउपानद्भ्याम्उपानद्भिः
चतुर्थी (to/for)उपानहेउपानद्भ्याम्उपानद्भ्यः
पञ्चमी (from)उपानहःउपानद्भ्याम्उपानद्भ्यः
षष्ठी (of/'s)उपानहःउपानहोःउपानहाम्
सप्तमी (in/on/at/among)उपानहिउपानहोःउपानत्सु
सम्बोधनम् (O!)हे उपानत् ! / हे उपानद्!हे उपानहौ!हे उपानहः!