Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अदस् (Samskrit Shabdroop - अदस्)

अदस्

सकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअसौअमूअमी
द्वितीया (to)अमुम्अमूअमून्
तृतीया (by/with/through)अमुनाअमूभ्याम्अमीभिः
चतुर्थी (to/for)अमुष्मैअमूभ्याम्अमीभ्यः
पञ्चमी (from)अमुष्मात् / अमुष्माद्अमूभ्याम्अमीभ्यः
षष्ठी (of/'s)अमुष्यअमुयोःअमीषाम्
सप्तमी (in/on/at/among)अमुष्मिन्अमुयोःअमीषु
सम्बोधनम् (O!)---