Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्नी (Samskrit Shabdroop - उन्नी)

उन्नी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्नीःउन्न्यौउन्न्यः
द्वितीया (to)उन्न्यम्उन्न्यौउन्न्यः
तृतीया (by/with/through)उन्न्याउन्नीभ्याम्उन्नीभिः
चतुर्थी (to/for)उन्येउन्नीभ्याम्उन्नीभ्यः
पञ्चमी (from)उन्न्यःउन्नीभ्याम्उन्नीभ्यः
षष्ठी (of/'s)उन्न्यःउन्न्योःउन्न्याम्
सप्तमी (in/on/at/among)उन्न्याम्उन्न्योःउन्नीषु
सम्बोधनम् (O!)हे उन्नीः !हे उन्न्यौ !हे उन्न्यः !