संस्कृत शब्दरूप - सुश्री (Samskrit Shabdroop - सुश्री)

सुश्री

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुश्रीः

सुश्रियौ

सुश्रियः

द्वितीया

सुश्रियम्

सुश्रियौ

सुश्रियः

तृतीया

सुश्रिया

सुश्रीभ्याम्

सुश्रीभिः

चतुर्थी

सुश्रिये

सुश्रीभ्याम्

सुश्रीभ्यः

पञ्चमी

सुश्रियः

सुश्रीभ्याम्

सुश्रीभ्यः

षष्ठी

सुश्रियः

सुश्रियोः

सुश्रियाम्

सप्तमी

सुश्रियि

सुश्रियोः

सुश्रीषु

सम्बोधनम्

हे सुश्रीः !

हे सुश्रियौ !

हे सुश्रियः !