Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रधी (Samskrit Shabdroop - प्रधी)

प्रधी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रधीःप्रध्यौप्रध्यः
द्वितीया (to)प्रध्यम्प्रध्यौप्रध्यः
तृतीया (by/with/through)प्रध्याप्रधीभ्याम्प्रधीभिः
चतुर्थी (to/for)प्रध्यैप्रधीभ्याम्प्रधीभ्यः
पञ्चमी (from)प्रध्याःप्रधीभ्याम्प्रधीभ्यः
षष्ठी (of/'s)प्रध्याःप्रध्योःप्रधीनाम्
सप्तमी (in/on/at/among)प्रध्याम्प्रध्योःप्रधीषु
सम्बोधनम् (O!)हे प्रधि !हे प्रध्यौ !हे प्रध्यः !