संस्कृत शब्दरूप - प्रधी (Samskrit Shabdroop - प्रधी)

प्रधी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रधीः

प्रध्यौ

प्रध्यः

द्वितीया

प्रध्यम्

प्रध्यौ

प्रध्यः

तृतीया

प्रध्या

प्रधीभ्याम्

प्रधीभिः

चतुर्थी

प्रध्यै

प्रधीभ्याम्

प्रधीभ्यः

पञ्चमी

प्रध्याः

प्रधीभ्याम्

प्रधीभ्यः

षष्ठी

प्रध्याः

प्रध्योः

प्रधीनाम्

सप्तमी

प्रध्याम्

प्रध्योः

प्रधीषु

सम्बोधनम्

हे प्रधि !

हे प्रध्यौ !

हे प्रध्यः !