Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्नत (Samskrit Shabdroop - उन्नत)

उन्नत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्नतःउन्नतौउन्नताः
द्वितीया (to)उन्नतम्उन्नतौउन्नतान्
तृतीया (by/with/through)उन्नतेनउन्नताभ्याम्उन्नतैः
चतुर्थी (to/for)उन्नतायउन्नताभ्याम्उन्नतेभ्यः
पञ्चमी (from)उन्नतात् / उन्नताद्उन्नताभ्याम्उन्नतेभ्यः
षष्ठी (of/'s)उन्नतस्यउन्नतयोःउन्नतानाम्
सप्तमी (in/on/at/among)उन्नतेउन्नतयोःउन्नतेषु
सम्बोधनम् (O!)हे उन्नत!हे उन्नतौ!हे उन्नताः!