Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्न (Samskrit Shabdroop - उन्न)

उन्न

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्नःउन्नौउन्नाः
द्वितीया (to)उन्नम्उन्नौउन्नान्
तृतीया (by/with/through)उन्नेनउन्नाभ्याम्उन्नैः
चतुर्थी (to/for)उन्नायउन्नाभ्याम्उन्नेभ्यः
पञ्चमी (from)उन्नात् / उन्नाद्उन्नाभ्याम्उन्नेभ्यः
षष्ठी (of/'s)उन्नस्यउन्नयोःउन्नानाम्
सप्तमी (in/on/at/among)उन्नेउन्नयोःउन्नेषु
सम्बोधनम् (O!)हे उन्न!हे उन्नौ!हे उन्नाः!