Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्मथित (Samskrit Shabdroop - उन्मथित)

उन्मथित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्मथितःउन्मथितौउन्मथिताः
द्वितीया (to)उन्मथितम्उन्मथितौउन्मथितान्
तृतीया (by/with/through)उन्मथितेनउन्मथिताभ्याम्उन्मथितैः
चतुर्थी (to/for)उन्मथितायउन्मथिताभ्याम्उन्मथितेभ्यः
पञ्चमी (from)उन्मथितात् / उन्मथिताद्उन्मथिताभ्याम्उन्मथितेभ्यः
षष्ठी (of/'s)उन्मथितस्यउन्मथितयोःउन्मथितानाम्
सप्तमी (in/on/at/among)उन्मथितेउन्मथितयोःउन्मथितेषु
सम्बोधनम् (O!)हे उन्मथित!हे उन्मथितौ!हे उन्मथिताः!