संस्कृत शब्दरूप - उन्मथित (Samskrit Shabdroop - उन्मथित)
उन्मथित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उन्मथितः | उन्मथितौ | उन्मथिताः |
द्वितीया (to) | उन्मथितम् | उन्मथितौ | उन्मथितान् |
तृतीया (by/with/through) | उन्मथितेन | उन्मथिताभ्याम् | उन्मथितैः |
चतुर्थी (to/for) | उन्मथिताय | उन्मथिताभ्याम् | उन्मथितेभ्यः |
पञ्चमी (from) | उन्मथितात् / उन्मथिताद् | उन्मथिताभ्याम् | उन्मथितेभ्यः |
षष्ठी (of/'s) | उन्मथितस्य | उन्मथितयोः | उन्मथितानाम् |
सप्तमी (in/on/at/among) | उन्मथिते | उन्मथितयोः | उन्मथितेषु |
सम्बोधनम् (O!) | हे उन्मथित! | हे उन्मथितौ! | हे उन्मथिताः! |