Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्द्य (Samskrit Shabdroop - उन्द्य)

उन्द्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्द्यःउन्द्यौउन्द्याः
द्वितीया (to)उन्द्यम्उन्द्यौउन्द्यान्
तृतीया (by/with/through)उन्द्येनउन्द्याभ्याम्उन्द्यैः
चतुर्थी (to/for)उन्द्यायउन्द्याभ्याम्उन्द्येभ्यः
पञ्चमी (from)उन्द्यात् / उन्द्याद्उन्द्याभ्याम्उन्द्येभ्यः
षष्ठी (of/'s)उन्द्यस्यउन्द्ययोःउन्द्यानाम्
सप्तमी (in/on/at/among)उन्द्येउन्द्ययोःउन्द्येषु
सम्बोधनम् (O!)हे उन्द्य!हे उन्द्यौ!हे उन्द्याः!