Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्मद (Samskrit Shabdroop - उन्मद)

उन्मद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्मदःउन्मदौउन्मदाः
द्वितीया (to)उन्मदम्उन्मदौउन्मदान्
तृतीया (by/with/through)उन्मदेनउन्मदाभ्याम्उन्मदैः
चतुर्थी (to/for)उन्मदायउन्मदाभ्याम्उन्मदेभ्यः
पञ्चमी (from)उन्मदात् / उन्मदाद्उन्मदाभ्याम्उन्मदेभ्यः
षष्ठी (of/'s)उन्मदस्यउन्मदयोःउन्मदानाम्
सप्तमी (in/on/at/among)उन्मदेउन्मदयोःउन्मदेषु
सम्बोधनम् (O!)हे उन्मद!हे उन्मदौ!हे उन्मदाः!