#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उन्मद (Samskrit Shabdroop - उन्मद)

उन्मद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उन्मदः

उन्मदौ

उन्मदाः

द्वितीया

उन्मदम्

उन्मदौ

उन्मदान्

तृतीया

उन्मदेन

उन्मदाभ्याम्

उन्मदैः

चतुर्थी

उन्मदाय

उन्मदाभ्याम्

उन्मदेभ्यः

पञ्चमी

उन्मदात् / उन्मदाद्

उन्मदाभ्याम्

उन्मदेभ्यः

षष्ठी

उन्मदस्य

उन्मदयोः

उन्मदानाम्

सप्तमी

उन्मदे

उन्मदयोः

उन्मदेषु

सम्बोधनम्

हे उन्मद!

हे उन्मदौ!

हे उन्मदाः!