Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्दितव्य (Samskrit Shabdroop - उन्दितव्य)

उन्दितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्दितव्यःउन्दितव्यौउन्दितव्याः
द्वितीया (to)उन्दितव्यम्उन्दितव्यौउन्दितव्यान्
तृतीया (by/with/through)उन्दितव्येनउन्दितव्याभ्याम्उन्दितव्यैः
चतुर्थी (to/for)उन्दितव्यायउन्दितव्याभ्याम्उन्दितव्येभ्यः
पञ्चमी (from)उन्दितव्यात् / उन्दितव्याद्उन्दितव्याभ्याम्उन्दितव्येभ्यः
षष्ठी (of/'s)उन्दितव्यस्यउन्दितव्ययोःउन्दितव्यानाम्
सप्तमी (in/on/at/among)उन्दितव्येउन्दितव्ययोःउन्दितव्येषु
सम्बोधनम् (O!)हे उन्दितव्य!हे उन्दितव्यौ!हे उन्दितव्याः!