#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उन्दितव्य (Samskrit Shabdroop - उन्दितव्य)

उन्दितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उन्दितव्यः

उन्दितव्यौ

उन्दितव्याः

द्वितीया

उन्दितव्यम्

उन्दितव्यौ

उन्दितव्यान्

तृतीया

उन्दितव्येन

उन्दितव्याभ्याम्

उन्दितव्यैः

चतुर्थी

उन्दितव्याय

उन्दितव्याभ्याम्

उन्दितव्येभ्यः

पञ्चमी

उन्दितव्यात् / उन्दितव्याद्

उन्दितव्याभ्याम्

उन्दितव्येभ्यः

षष्ठी

उन्दितव्यस्य

उन्दितव्ययोः

उन्दितव्यानाम्

सप्तमी

उन्दितव्ये

उन्दितव्ययोः

उन्दितव्येषु

सम्बोधनम्

हे उन्दितव्य!

हे उन्दितव्यौ!

हे उन्दितव्याः!