संस्कृत शब्दरूप - उन्दितव्य (Samskrit Shabdroop - उन्दितव्य)
उन्दितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उन्दितव्यः | उन्दितव्यौ | उन्दितव्याः |
द्वितीया (to) | उन्दितव्यम् | उन्दितव्यौ | उन्दितव्यान् |
तृतीया (by/with/through) | उन्दितव्येन | उन्दितव्याभ्याम् | उन्दितव्यैः |
चतुर्थी (to/for) | उन्दितव्याय | उन्दितव्याभ्याम् | उन्दितव्येभ्यः |
पञ्चमी (from) | उन्दितव्यात् / उन्दितव्याद् | उन्दितव्याभ्याम् | उन्दितव्येभ्यः |
षष्ठी (of/'s) | उन्दितव्यस्य | उन्दितव्ययोः | उन्दितव्यानाम् |
सप्तमी (in/on/at/among) | उन्दितव्ये | उन्दितव्ययोः | उन्दितव्येषु |
सम्बोधनम् (O!) | हे उन्दितव्य! | हे उन्दितव्यौ! | हे उन्दितव्याः! |