Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्दनीय (Samskrit Shabdroop - उन्दनीय)

उन्दनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्दनीयःउन्दनीयौउन्दनीयाः
द्वितीया (to)उन्दनीयम्उन्दनीयौउन्दनीयान्
तृतीया (by/with/through)उन्दनीयेनउन्दनीयाभ्याम्उन्दनीयैः
चतुर्थी (to/for)उन्दनीयायउन्दनीयाभ्याम्उन्दनीयेभ्यः
पञ्चमी (from)उन्दनीयात् / उन्दनीयाद्उन्दनीयाभ्याम्उन्दनीयेभ्यः
षष्ठी (of/'s)उन्दनीयस्यउन्दनीययोःउन्दनीयानाम्
सप्तमी (in/on/at/among)उन्दनीयेउन्दनीययोःउन्दनीयेषु
सम्बोधनम् (O!)हे उन्दनीय!हे उन्दनीयौ!हे उन्दनीयाः!