संस्कृत शब्दरूप - उन्दनीय (Samskrit Shabdroop - उन्दनीय)
उन्दनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उन्दनीयः | उन्दनीयौ | उन्दनीयाः |
द्वितीया (to) | उन्दनीयम् | उन्दनीयौ | उन्दनीयान् |
तृतीया (by/with/through) | उन्दनीयेन | उन्दनीयाभ्याम् | उन्दनीयैः |
चतुर्थी (to/for) | उन्दनीयाय | उन्दनीयाभ्याम् | उन्दनीयेभ्यः |
पञ्चमी (from) | उन्दनीयात् / उन्दनीयाद् | उन्दनीयाभ्याम् | उन्दनीयेभ्यः |
षष्ठी (of/'s) | उन्दनीयस्य | उन्दनीययोः | उन्दनीयानाम् |
सप्तमी (in/on/at/among) | उन्दनीये | उन्दनीययोः | उन्दनीयेषु |
सम्बोधनम् (O!) | हे उन्दनीय! | हे उन्दनीयौ! | हे उन्दनीयाः! |