Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्दक (Samskrit Shabdroop - उन्दक)

उन्दक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्दकःउन्दकौउन्दकाः
द्वितीया (to)उन्दकम्उन्दकौउन्दकान्
तृतीया (by/with/through)उन्दकेनउन्दकाभ्याम्उन्दकैः
चतुर्थी (to/for)उन्दकायउन्दकाभ्याम्उन्दकेभ्यः
पञ्चमी (from)उन्दकात् / उन्दकाद्उन्दकाभ्याम्उन्दकेभ्यः
षष्ठी (of/'s)उन्दकस्यउन्दकयोःउन्दकानाम्
सप्तमी (in/on/at/among)उन्दकेउन्दकयोःउन्दकेषु
सम्बोधनम् (O!)हे उन्दक!हे उन्दकौ!हे उन्दकाः!