Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उन्द (Samskrit Shabdroop - उन्द)

उन्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउन्दःउन्दौउन्दाः
द्वितीया (to)उन्दम्उन्दौउन्दान्
तृतीया (by/with/through)उन्देनउन्दाभ्याम्उन्दैः
चतुर्थी (to/for)उन्दायउन्दाभ्याम्उन्देभ्यः
पञ्चमी (from)उन्दात् / उन्दाद्उन्दाभ्याम्उन्देभ्यः
षष्ठी (of/'s)उन्दस्यउन्दयोःउन्दानाम्
सप्तमी (in/on/at/among)उन्देउन्दयोःउन्देषु
सम्बोधनम् (O!)हे उन्द!हे उन्दौ!हे उन्दाः!