Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उध्रास्य (Samskrit Shabdroop - उध्रास्य)

उध्रास्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउध्रास्यःउध्रास्यौउध्रास्याः
द्वितीया (to)उध्रास्यम्उध्रास्यौउध्रास्यान्
तृतीया (by/with/through)उध्रास्येनउध्रास्याभ्याम्उध्रास्यैः
चतुर्थी (to/for)उध्रास्यायउध्रास्याभ्याम्उध्रास्येभ्यः
पञ्चमी (from)उध्रास्यात् / उध्रास्याद्उध्रास्याभ्याम्उध्रास्येभ्यः
षष्ठी (of/'s)उध्रास्यस्यउध्रास्ययोःउध्रास्यानाम्
सप्तमी (in/on/at/among)उध्रास्येउध्रास्ययोःउध्रास्येषु
सम्बोधनम् (O!)हे उध्रास्य!हे उध्रास्यौ!हे उध्रास्याः!