#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उध्रास्य (Samskrit Shabdroop - उध्रास्य)

उध्रास्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उध्रास्यः

उध्रास्यौ

उध्रास्याः

द्वितीया

उध्रास्यम्

उध्रास्यौ

उध्रास्यान्

तृतीया

उध्रास्येन

उध्रास्याभ्याम्

उध्रास्यैः

चतुर्थी

उध्रास्याय

उध्रास्याभ्याम्

उध्रास्येभ्यः

पञ्चमी

उध्रास्यात् / उध्रास्याद्

उध्रास्याभ्याम्

उध्रास्येभ्यः

षष्ठी

उध्रास्यस्य

उध्रास्ययोः

उध्रास्यानाम्

सप्तमी

उध्रास्ये

उध्रास्ययोः

उध्रास्येषु

सम्बोधनम्

हे उध्रास्य!

हे उध्रास्यौ!

हे उध्रास्याः!