Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उम्भितव्य (Samskrit Shabdroop - उम्भितव्य)

उम्भितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउम्भितव्यःउम्भितव्यौउम्भितव्याः
द्वितीया (to)उम्भितव्यम्उम्भितव्यौउम्भितव्यान्
तृतीया (by/with/through)उम्भितव्येनउम्भितव्याभ्याम्उम्भितव्यैः
चतुर्थी (to/for)उम्भितव्यायउम्भितव्याभ्याम्उम्भितव्येभ्यः
पञ्चमी (from)उम्भितव्यात् / उम्भितव्याद्उम्भितव्याभ्याम्उम्भितव्येभ्यः
षष्ठी (of/'s)उम्भितव्यस्यउम्भितव्ययोःउम्भितव्यानाम्
सप्तमी (in/on/at/among)उम्भितव्येउम्भितव्ययोःउम्भितव्येषु
सम्बोधनम् (O!)हे उम्भितव्य!हे उम्भितव्यौ!हे उम्भितव्याः!