#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उम्भितव्य (Samskrit Shabdroop - उम्भितव्य)

उम्भितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उम्भितव्यः

उम्भितव्यौ

उम्भितव्याः

द्वितीया

उम्भितव्यम्

उम्भितव्यौ

उम्भितव्यान्

तृतीया

उम्भितव्येन

उम्भितव्याभ्याम्

उम्भितव्यैः

चतुर्थी

उम्भितव्याय

उम्भितव्याभ्याम्

उम्भितव्येभ्यः

पञ्चमी

उम्भितव्यात् / उम्भितव्याद्

उम्भितव्याभ्याम्

उम्भितव्येभ्यः

षष्ठी

उम्भितव्यस्य

उम्भितव्ययोः

उम्भितव्यानाम्

सप्तमी

उम्भितव्ये

उम्भितव्ययोः

उम्भितव्येषु

सम्बोधनम्

हे उम्भितव्य!

हे उम्भितव्यौ!

हे उम्भितव्याः!