Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उमासुत (Samskrit Shabdroop - उमासुत)

उमासुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउमासुतःउमासुतौउमासुताः
द्वितीया (to)उमासुतम्उमासुतौउमासुतान्
तृतीया (by/with/through)उमासुतेनउमासुताभ्याम्उमासुतैः
चतुर्थी (to/for)उमासुतायउमासुताभ्याम्उमासुतेभ्यः
पञ्चमी (from)उमासुतात् / उमासुताद्उमासुताभ्याम्उमासुतेभ्यः
षष्ठी (of/'s)उमासुतस्यउमासुतयोःउमासुतानाम्
सप्तमी (in/on/at/among)उमासुतेउमासुतयोःउमासुतेषु
सम्बोधनम् (O!)हे उमासुत!हे उमासुतौ!हे उमासुताः!