#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उमासुत (Samskrit Shabdroop - उमासुत)

उमासुत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उमासुतः

उमासुतौ

उमासुताः

द्वितीया

उमासुतम्

उमासुतौ

उमासुतान्

तृतीया

उमासुतेन

उमासुताभ्याम्

उमासुतैः

चतुर्थी

उमासुताय

उमासुताभ्याम्

उमासुतेभ्यः

पञ्चमी

उमासुतात् / उमासुताद्

उमासुताभ्याम्

उमासुतेभ्यः

षष्ठी

उमासुतस्य

उमासुतयोः

उमासुतानाम्

सप्तमी

उमासुते

उमासुतयोः

उमासुतेषु

सम्बोधनम्

हे उमासुत!

हे उमासुतौ!

हे उमासुताः!