#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उम्भ (Samskrit Shabdroop - उम्भ)

उम्भ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उम्भः

उम्भौ

उम्भाः

द्वितीया

उम्भम्

उम्भौ

उम्भान्

तृतीया

उम्भेन

उम्भाभ्याम्

उम्भैः

चतुर्थी

उम्भाय

उम्भाभ्याम्

उम्भेभ्यः

पञ्चमी

उम्भात् / उम्भाद्

उम्भाभ्याम्

उम्भेभ्यः

षष्ठी

उम्भस्य

उम्भयोः

उम्भानाम्

सप्तमी

उम्भे

उम्भयोः

उम्भेषु

सम्बोधनम्

हे उम्भ!

हे उम्भौ!

हे उम्भाः!