Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उम्भ (Samskrit Shabdroop - उम्भ)

उम्भ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउम्भःउम्भौउम्भाः
द्वितीया (to)उम्भम्उम्भौउम्भान्
तृतीया (by/with/through)उम्भेनउम्भाभ्याम्उम्भैः
चतुर्थी (to/for)उम्भायउम्भाभ्याम्उम्भेभ्यः
पञ्चमी (from)उम्भात् / उम्भाद्उम्भाभ्याम्उम्भेभ्यः
षष्ठी (of/'s)उम्भस्यउम्भयोःउम्भानाम्
सप्तमी (in/on/at/among)उम्भेउम्भयोःउम्भेषु
सम्बोधनम् (O!)हे उम्भ!हे उम्भौ!हे उम्भाः!