#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उभित (Samskrit Shabdroop - उभित)

उभित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उभितः

उभितौ

उभिताः

द्वितीया

उभितम्

उभितौ

उभितान्

तृतीया

उभितेन

उभिताभ्याम्

उभितैः

चतुर्थी

उभिताय

उभिताभ्याम्

उभितेभ्यः

पञ्चमी

उभितात् / उभिताद्

उभिताभ्याम्

उभितेभ्यः

षष्ठी

उभितस्य

उभितयोः

उभितानाम्

सप्तमी

उभिते

उभितयोः

उभितेषु

सम्बोधनम्

हे उभित!

हे उभितौ!

हे उभिताः!