#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उलूक (Samskrit Shabdroop - उलूक)

उलूक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उलूकः

उलूकौ

उलूकाः

द्वितीया

उलूकम्

उलूकौ

उलूकान्

तृतीया

उलूकेन

उलूकाभ्याम्

उलूकैः

चतुर्थी

उलूकाय

उलूकाभ्याम्

उलूकेभ्यः

पञ्चमी

उलूकात् / उलूकाद्

उलूकाभ्याम्

उलूकेभ्यः

षष्ठी

उलूकस्य

उलूकयोः

उलूकानाम्

सप्तमी

उलूके

उलूकयोः

उलूकेषु

सम्बोधनम्

हे उलूक !

हे उलूकौ !

हे उलूकाः !