Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उलूक (Samskrit Shabdroop - उलूक)

उलूक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउलूकःउलूकौउलूकाः
द्वितीया (to)उलूकम्उलूकौउलूकान्
तृतीया (by/with/through)उलूकेनउलूकाभ्याम्उलूकैः
चतुर्थी (to/for)उलूकायउलूकाभ्याम्उलूकेभ्यः
पञ्चमी (from)उलूकात् / उलूकाद्उलूकाभ्याम्उलूकेभ्यः
षष्ठी (of/'s)उलूकस्यउलूकयोःउलूकानाम्
सप्तमी (in/on/at/among)उलूकेउलूकयोःउलूकेषु
सम्बोधनम् (O!)हे उलूक !हे उलूकौ !हे उलूकाः !