Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उल्लम्बित (Samskrit Shabdroop - उल्लम्बित)

उल्लम्बित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउल्लम्बितःउल्लम्बितौउल्लम्बिताः
द्वितीया (to)उल्लम्बितम्उल्लम्बितौउल्लम्बितान्
तृतीया (by/with/through)उल्लम्बितेनउल्लम्बिताभ्याम्उल्लम्बितैः
चतुर्थी (to/for)उल्लम्बितायउल्लम्बिताभ्याम्उल्लम्बितेभ्यः
पञ्चमी (from)उल्लम्बितात् / उल्लम्बिताद्उल्लम्बिताभ्याम्उल्लम्बितेभ्यः
षष्ठी (of/'s)उल्लम्बितस्यउल्लम्बितयोःउल्लम्बितानाम्
सप्तमी (in/on/at/among)उल्लम्बितेउल्लम्बितयोःउल्लम्बितेषु
सम्बोधनम् (O!)हे उल्लम्बित !हे उल्लम्बितौ !हे उल्लम्बिताः !