#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उल्लसित (Samskrit Shabdroop - उल्लसित)

उल्लसित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उल्लसितः

उल्लसितौ

उल्लसिताः

द्वितीया

उल्लसितम्

उल्लसितौ

उल्लसितान्

तृतीया

उल्लसितेन

उल्लसिताभ्याम्

उल्लसितैः

चतुर्थी

उल्लसिताय

उल्लसिताभ्याम्

उल्लसितेभ्यः

पञ्चमी

उल्लसितात् / उल्लसिताद्

उल्लसिताभ्याम्

उल्लसितेभ्यः

षष्ठी

उल्लसितस्य

उल्लसितयोः

उल्लसितानाम्

सप्तमी

उल्लसिते

उल्लसितयोः

उल्लसितेषु

सम्बोधनम्

हे उल्लसित!

हे उल्लसितौ !

हे उल्लसिताः !