अद्य​ मङ्गलवासरः।
🕟 ०४:५१:४५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उल्लसित (Samskrit Shabdroop - उल्लसित)

उल्लसित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउल्लसितःउल्लसितौउल्लसिताः
द्वितीया (to)उल्लसितम्उल्लसितौउल्लसितान्
तृतीया (by/with/through)उल्लसितेनउल्लसिताभ्याम्उल्लसितैः
चतुर्थी (to/for)उल्लसितायउल्लसिताभ्याम्उल्लसितेभ्यः
पञ्चमी (from)उल्लसितात् / उल्लसिताद्उल्लसिताभ्याम्उल्लसितेभ्यः
षष्ठी (of/'s)उल्लसितस्यउल्लसितयोःउल्लसितानाम्
सप्तमी (in/on/at/among)उल्लसितेउल्लसितयोःउल्लसितेषु
सम्बोधनम् (O!)हे उल्लसित!हे उल्लसितौ !हे उल्लसिताः !