संस्कृत शब्दरूप - उल्लसित (Samskrit Shabdroop - उल्लसित)
उल्लसित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उल्लसितः | उल्लसितौ | उल्लसिताः |
द्वितीया (to) | उल्लसितम् | उल्लसितौ | उल्लसितान् |
तृतीया (by/with/through) | उल्लसितेन | उल्लसिताभ्याम् | उल्लसितैः |
चतुर्थी (to/for) | उल्लसिताय | उल्लसिताभ्याम् | उल्लसितेभ्यः |
पञ्चमी (from) | उल्लसितात् / उल्लसिताद् | उल्लसिताभ्याम् | उल्लसितेभ्यः |
षष्ठी (of/'s) | उल्लसितस्य | उल्लसितयोः | उल्लसितानाम् |
सप्तमी (in/on/at/among) | उल्लसिते | उल्लसितयोः | उल्लसितेषु |
सम्बोधनम् (O!) | हे उल्लसित! | हे उल्लसितौ ! | हे उल्लसिताः ! |