Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उल्लासित (Samskrit Shabdroop - उल्लासित)

उल्लासित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउल्लासितःउल्लासितौउल्लासिताः
द्वितीया (to)उल्लासितम्उल्लासितौउल्लासितान्
तृतीया (by/with/through)उल्लासितेनउल्लासिताभ्याम्उल्लासितैः
चतुर्थी (to/for)उल्लासितायउल्लासिताभ्याम्उल्लासितेभ्यः
पञ्चमी (from)उल्लासितात् / उल्लासिताद्उल्लासिताभ्याम्उल्लासितेभ्यः
षष्ठी (of/'s)उल्लासितस्यउल्लासितयोःउल्लासितानाम्
सप्तमी (in/on/at/among)उल्लासितेउल्लासितयोःउल्लासितेषु
सम्बोधनम् (O!)हे उल्लासित !हे उल्लासितौ !हे उल्लासिताः !