#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उल्लासित (Samskrit Shabdroop - उल्लासित)

उल्लासित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उल्लासितः

उल्लासितौ

उल्लासिताः

द्वितीया

उल्लासितम्

उल्लासितौ

उल्लासितान्

तृतीया

उल्लासितेन

उल्लासिताभ्याम्

उल्लासितैः

चतुर्थी

उल्लासिताय

उल्लासिताभ्याम्

उल्लासितेभ्यः

पञ्चमी

उल्लासितात् / उल्लासिताद्

उल्लासिताभ्याम्

उल्लासितेभ्यः

षष्ठी

उल्लासितस्य

उल्लासितयोः

उल्लासितानाम्

सप्तमी

उल्लासिते

उल्लासितयोः

उल्लासितेषु

सम्बोधनम्

हे उल्लासित !

हे उल्लासितौ !

हे उल्लासिताः !