Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उक्त (Samskrit Shabdroop - उक्त)

उक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउक्तःउक्तौउक्ताः
द्वितीया (to)उक्तम्उक्तौउक्तान्
तृतीया (by/with/through)उक्तेनउक्ताभ्याम्उक्तैः
चतुर्थी (to/for)उक्तायउक्ताभ्याम्उक्तेभ्यः
पञ्चमी (from)उक्तात् / उक्ताद्उक्ताभ्याम्उक्तेभ्यः
षष्ठी (of/'s)उक्तस्यउक्तयोःउक्तानाम्
सप्तमी (in/on/at/among)उक्तेउक्तयोःउक्तेषु
सम्बोधनम् (O!)हे उक्त !हे उक्तौ !हे उक्ताः !