Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उक्ष (Samskrit Shabdroop - उक्ष)

उक्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउक्षःउक्षौउक्षाः
द्वितीया (to)उक्षम्उक्षौउक्षान्
तृतीया (by/with/through)उक्षेणउक्षाभ्याम्उक्षैः
चतुर्थी (to/for)उक्षायउक्षाभ्याम्उक्षेभ्यः
पञ्चमी (from)उक्षात् / उक्षाद्उक्षाभ्याम्उक्षेभ्यः
षष्ठी (of/'s)उक्षस्यउक्षयोःउक्षाणाम्
सप्तमी (in/on/at/among)उक्षेउक्षयोःउक्षेषु
सम्बोधनम् (O!)हे उक्ष !हे उक्षौ !हे उक्षाः !